Download the Pre board 2 papers!

January 31, 2010 at 6:00 PM | Posted in Uncategorized | 8 Comments

PRE BOARD 2

For the Bal Bharatians: You can download the Pre Board 2 papers from here. its in the Pdf format.

Mukund

Happy Youth Day!

January 12, 2010 at 8:56 PM | Posted in Uncategorized | Leave a comment

अद्य राष्ट्रीय युवा दिवसः अस्ति। अस्मिन् दिवसे एव १८६३ वर्षे स्वामिनः विवेकानन्दस्य जन्म अभवत्। तम् महात्मनम् मम शतम् शतम् प्रणामः।

Today is National youth Day. Swamiji was born on this date in 1863 AD.

Swami Vivekananda  (January 12, 1863–July 4, 1902), born Narendranath Dutta is the chief disciple of the 19th century mystic Sri Ramakrishna Paramahamsa and the founder of Ramakrishna Mission. He is considered a key figure in the introduction of Vedanta and Yoga in EuropeAmerica and is also credited with raising interfaith awareness, bringing Hinduism to the status of a world religion during the end of the 19th century.revival of Hinduism in modern India. He is best known for his inspiring speech beginning with “sisters and brothers of America”, through which he introduced Hinduism at the Parliament of the World’s Religions at Chicago in 1893.

Happy Birth Day to Swami Vivekananda!!

January 12, 2010 at 8:50 PM | Posted in Uncategorized | Leave a comment

Shat Shat Naman

शत् शत् नमन

१८६३ में जन्मे एक महात्मा
जिन्होंने की विश्व शांति की स्थापना
सप्तर्षि मंडल के ऋषि ने लिया बालक का अवतार
जिससे नर-नारी का हुआ पूर्ण उद्धार

जानते हैं नरेन्द्र था यह बालक
जो बना विश्व का प्रतिपालक
सबमें थी इसकी रूचि
चाहे हो पढाई कुश्ती या तैराकी
संगीत में माहिर होने पर भी
बिताया इसने अपना जीवन एकाकी

रामकृष्ण के स्सनिध्य में
बालक पला बढ़ा
मुख से प्रेम वाणी सुनकर
इसका चरित्र परिमार्जित हुआ

श्री रामकृष्ण मिशन की स्थापना पर
सबमें थी उमंग
बालक नरेन्द्र से बने ये स्वामी विवेकानंद
नर-नारी की सेवा
यही था इनका नारा
चले जिसपर यह विश्व सारा

परन्तु अल्पायु में ही समय ने अपनी दिशा मोड़ी
उसपार उड़ चले स्वामी जन जन की संगती छोड़ी
भुला न पायेंगे उस नक्षत्र को कभी
भारत क्या जग्वासी सभी

तो आइये करें उस स्वामी को हम
!!शत् शत्  नमन!!
!!!!शत् शत्  नमन!!!!

Preachings of Swami Vivekananda

“Arise! Awake! And stop not till the goal is reached!”
-swami Vivekananda

“Each soul is potentially divine. The goal is to manifest this divinity within, by controlling nature, external and internal. Do this either by work, or worship, or psychic control, or philosophy – by one, or more, or all of these – and be free. This is the whole of religion. Doctrines, or dogmas, or rituals, or books, or temples, or forms, are but secondary details.”
-swami Vivekananda

“Look upon every man, woman, and everyone as God. You cannot help anyone, you can only serve; serve the children of the Lord, serve the Lord Himself, if you have the privilege.”
-swami Vivekananda

“The Vedanta recognizes no sin it only recognizes error. And the greatest error, says the Vedanta is to say that you are weak, that you are a sinner, a miserable creature, and that you have no power and you cannot do this and that.”
-swami Vivekananda

“You cannot believe in God until you believe in yourself.”
-swami Vivekananda

Shat Shat Naman

-Mukund Marodia

Give Articles! Benefit of All!

January 6, 2010 at 9:23 PM | Posted in Uncategorized | Leave a comment

Namaskar!

All the revered blog readers are requested to give Articles etc. in Sanskrit for the Blog.You can mail them to sanskritforall@gmail.com and I’ll post them with your name. You can send any article which has been written by you or anything related to Sanskrit which you find in any Magazine etc. to get them posted on the blog.

This would enrich all of us and would even help in the continuity of the Blog.

Tree of Knowledge

The Tree of Knowledge-Help it Grow

Help it Grow!!!!!

Signing off

Mukund

Went for National level ‘Know India Quiz competition’ to Udaipur!

January 5, 2010 at 10:45 PM | Posted in Uncategorized | 2 Comments
Tags: , ,

अहम् प्रथमजन्वरीतः चतुर्जन्वरीमासात् उदयपुरम् अगच्छत्। तत्र मया मम सहपाठिना सह सामान्यज्ञानस्य प्रतियोगितायै गतम्। इयम् प्रतियोगिता ‘अखिल-भारतीय-भारत-को-जानो प्रतियोगिता ‘ नाम्ना विख्याता। भारत-विकासपरिषदेन सम्चालिता इयम् प्रतियोगिता प्रतिभागिनाम् भारतस्य ज्ञानम् निरीक्षितम्। मम दलम् किञ्चित अपि स्थानम् न प्राप्तम्। परम् अहम् हताशः न अभवत् यतः अहम् अजानीम् यत् मया अधिकः परिश्रमः न कृतः। आगतवर्षे अहम् अस्यै प्रतियोगितायै परिश्रमः करिष्यामि।

(We went there from 1-4 January, but didn’t win due to less preparation. But we tried our best. Next year we aim to get the National Trophy.)

Content with the Participation Certificates.....

दशाधिकद्वीसहस्रम्वर्षस्य शुभकामनाः ! (Happy New Year 2010!!)

January 1, 2010 at 1:46 PM | Posted in Uncategorized | 1 Comment

!!नवप्रभातस्य किरणानाम् स्पन्दनं ,नववर्षः तव शुभम् अभिनन्दनम् !!

अद्य नव-वर्षः प्रारंभः अभवत्। नव-दशकः नव-वर्षः च आरंभः जायेते। यथा एव घटिकायाम् द्वादशवादनम् अभवत् तथा एव सर्वे प्रसन्नाः अभवन्। नव-वर्षः नवजीवनस्य प्रतीकः वर्तते। अनेके जनाः नववर्षस्य प्रथमम् दिवसम् संकल्पम् कुर्वन्ति। ते स्वसंकल्पस्य जीवनपर्यन्त पालनम् कुर्वन्ति। मया एव अद्य संकल्पः कृतः यत् अहम् प्रतिदिनम् श्रीमद्भग्वद्गीतायाः पाठम् करिष्यामि।

सर्वान् नववर्षस्य विपुलाः शुभकामनाः !!!!

Happy New Year 2010

-Mukund

परगच्छत् वर्षम् (The Going Past Year)

December 29, 2009 at 9:49 PM | Posted in Uncategorized | Leave a comment

एतत् वर्षम् समाप्तिम् प्रति आगतम्। अन्यवर्षाणाम् अनुरूपम् अस्मिन् वर्षे अपि अनेकाः घटनाः घटिताः। काश्चित् घटनाः अस्माकम् जीवनेन सम्बद्धिताः तु काश्चित् सम्बद्धिताः न आसन्। परन्तु कालचक्रम् सदा प्रवर्तते। अस्माभिः जीवनम् सानन्देन सरसेन जीवितव्यम्।

नववर्षे वर्धन्ताम् सर्वेषाम् विभवाः सौख्यानि च एषा मम शुभकामना !!

अन्तिमः कार्यदिवसः (Last Working Day of My School of 2009)

December 29, 2009 at 9:47 PM | Posted in Uncategorized | Leave a comment

अद्य मम विद्यालये अस्य वर्षस्य अन्तिमः कार्यदिवसः आसीत्। सर्वे परस्परम् मिलित्वा नववर्षस्य शुभ्कामनाः अयच्छन्। शिक्षकगणः नववर्षाय सर्वेभ्याम् छात्रेभ्यः आशीर्वादः अयच्छत्। अधुना विद्यालये शीतकालीन-अवकाशः आरभ्यते।

पूर्व-बोर्ड परीक्षा समाप्ता (Pre Board Exams 1 concluded!)

December 29, 2009 at 9:44 PM | Posted in Uncategorized | Leave a comment

परगतसप्ताहे मम पूर्व-बोर्ड परीक्षा समाप्ता। आसु परीक्षासु मम प्रदर्शनः अधस्तरः अभवत्। परन्तु अहम् प्रदर्शनः सम्यक्कर्तुम् परिश्रमः करिष्यामि।

Went to Sankrit Katha Lekhan Competition!Stood 3rd!

December 7, 2009 at 12:27 AM | Posted in Uncategorized | Leave a comment

परह्यः मया संस्कृत-कथा लेखनस्य प्रतियोगितायाम् गतम्।तत्र आवाम् दत्तेषु चित्रेषु आधारिता कथा लेखितव्या। अहम् मम सहभागिनी च तत्र तृतीय-पुरस्कारम् अलभावहि। निर्णायकाः आवयोः प्रदर्शनात् अतीव प्रसन्नाः अभवन्। मम अध्यापिका अपि अतीव प्रसन्ना अभवत्। तया संपूर्णायाः कक्षायाः मध्ये मह्यम् शुभकामनाः दत्ताः।संस्कृत-भाषायाम् कथा लेखनम् मह्यम् नव अनुभवः सिद्धः। अहम् अतीव प्रसन्नः अभवत्। अद्यत्वे अहम् इदम् कार्यम् प्रति अग्रसरः भविष्यामि।

Next Page »

Create a free website or blog at WordPress.com.
Entries and comments feeds.